Original

लक्षयित्वा त्रिगर्तानां तौ प्रविष्टौ रथव्रजम् ।जग्मतुः सूर्यदत्तश्च मदिराश्वश्च पृष्ठतः ॥ १६ ॥

Segmented

लक्षयित्वा त्रिगर्तानाम् तौ प्रविष्टौ रथ-व्रजम् जग्मतुः सूर्यदत्तः च मदिराश्वः च पृष्ठतः

Analysis

Word Lemma Parse
लक्षयित्वा लक्षय् pos=vi
त्रिगर्तानाम् त्रिगर्त pos=n,g=m,c=6,n=p
तौ तद् pos=n,g=m,c=1,n=d
प्रविष्टौ प्रविश् pos=va,g=m,c=1,n=d,f=part
रथ रथ pos=n,comp=y
व्रजम् व्रज pos=n,g=m,c=2,n=s
जग्मतुः गम् pos=v,p=3,n=d,l=lit
सूर्यदत्तः सूर्यदत्त pos=n,g=m,c=1,n=s
pos=i
मदिराश्वः मदिराश्व pos=n,g=m,c=1,n=s
pos=i
पृष्ठतः पृष्ठतस् pos=i