Original

शतानीकः शतं हत्वा विशालाक्षश्चतुःशतम् ।प्रविष्टौ महतीं सेनां त्रिगर्तानां महारथौ ।आर्च्छेतां बहुसंरब्धौ केशाकेशि नखानखि ॥ १५ ॥

Segmented

शतानीकः शतम् हत्वा विशालाक्षः चतुःशतम् प्रविष्टौ महतीम् सेनाम् त्रिगर्तानाम् महा-रथा

Analysis

Word Lemma Parse
शतानीकः शतानीक pos=n,g=m,c=1,n=s
शतम् शत pos=n,g=n,c=2,n=s
हत्वा हन् pos=vi
विशालाक्षः विशालाक्ष pos=n,g=m,c=1,n=s
चतुःशतम् चतुःशत pos=n,g=n,c=2,n=s
प्रविष्टौ प्रविश् pos=va,g=m,c=1,n=d,f=part
महतीम् महत् pos=a,g=f,c=2,n=s
सेनाम् सेना pos=n,g=f,c=2,n=s
त्रिगर्तानाम् त्रिगर्त pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
रथा रथ pos=n,g=m,c=1,n=d