Original

नागभोगनिकाशैश्च बाहुभिश्चन्दनोक्षितैः ।आकीर्णा वसुधा तत्र शिरोभिश्च सकुण्डलैः ॥ १३ ॥

Segmented

नाग-भोग-निकाशैः च बाहुभिः चन्दन-उक्षितैः आकीर्णा वसुधा तत्र शिरोभिः च स कुण्डलैः

Analysis

Word Lemma Parse
नाग नाग pos=n,comp=y
भोग भोग pos=n,comp=y
निकाशैः निकाश pos=n,g=m,c=3,n=p
pos=i
बाहुभिः बाहु pos=n,g=m,c=3,n=p
चन्दन चन्दन pos=n,comp=y
उक्षितैः उक्ष् pos=va,g=m,c=3,n=p,f=part
आकीर्णा आकृ pos=va,g=f,c=1,n=s,f=part
वसुधा वसुधा pos=n,g=f,c=1,n=s
तत्र तत्र pos=i
शिरोभिः शिरस् pos=n,g=n,c=3,n=p
pos=i
pos=i
कुण्डलैः कुण्डल pos=n,g=n,c=3,n=p