Original

अदृश्यंस्तत्र गात्राणि शरैश्छिन्नानि भागशः ।शालस्कन्धनिकाशानि क्षत्रियाणां महामृधे ॥ १२ ॥

Segmented

अदृश्यन् तत्र गात्राणि शरैः छिन्नानि भागशः शाल-स्कन्ध-निकाशानि क्षत्रियाणाम् महा-मृधे

Analysis

Word Lemma Parse
अदृश्यन् दृश् pos=v,p=3,n=p,l=lan
तत्र तत्र pos=i
गात्राणि गात्र pos=n,g=n,c=2,n=p
शरैः शर pos=n,g=m,c=3,n=p
छिन्नानि छिद् pos=va,g=n,c=2,n=p,f=part
भागशः भागशस् pos=i
शाल शाल pos=n,comp=y
स्कन्ध स्कन्ध pos=n,comp=y
निकाशानि निकाश pos=n,g=n,c=2,n=p
क्षत्रियाणाम् क्षत्रिय pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
मृधे मृध pos=n,g=m,c=7,n=s