Original

निघ्नन्तः समरेऽन्योन्यं शूराः परिघबाहवः ।न शेकुरभिसंरब्धाः शूरान्कर्तुं पराङ्मुखान् ॥ १० ॥

Segmented

निघ्नन्तः समरे ऽन्योन्यम् शूराः परिघ-बाहवः न शेकुः अभिसंरब्धाः शूरान् कर्तुम् पराङ्मुखान्

Analysis

Word Lemma Parse
निघ्नन्तः निहन् pos=va,g=m,c=1,n=p,f=part
समरे समर pos=n,g=m,c=7,n=s
ऽन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
शूराः शूर pos=n,g=m,c=1,n=p
परिघ परिघ pos=n,comp=y
बाहवः बाहु pos=n,g=m,c=1,n=p
pos=i
शेकुः शक् pos=v,p=3,n=p,l=lit
अभिसंरब्धाः अभिसंरभ् pos=va,g=m,c=1,n=p,f=part
शूरान् शूर pos=n,g=m,c=2,n=p
कर्तुम् कृ pos=vi
पराङ्मुखान् पराङ्मुख pos=a,g=m,c=2,n=p