Original

वैशंपायन उवाच ।निर्याय नगराच्छूरा व्यूढानीकाः प्रहारिणः ।त्रिगर्तानस्पृशन्मत्स्याः सूर्ये परिणते सति ॥ १ ॥

Segmented

वैशंपायन उवाच निर्याय नगरात् शूरासः व्यूढ-अनीकाः प्रहारिणः त्रिगर्तान् अस्पृशन् मत्स्याः सूर्ये परिणते सति

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
निर्याय निर्या pos=vi
नगरात् नगर pos=n,g=n,c=5,n=s
शूरासः शूर pos=n,g=m,c=1,n=p
व्यूढ व्यूह् pos=va,comp=y,f=part
अनीकाः अनीक pos=n,g=m,c=1,n=p
प्रहारिणः प्रहारिन् pos=a,g=m,c=1,n=p
त्रिगर्तान् त्रिगर्त pos=n,g=m,c=2,n=p
अस्पृशन् स्पृश् pos=v,p=3,n=p,l=lan
मत्स्याः मत्स्य pos=n,g=m,c=1,n=p
सूर्ये सूर्य pos=n,g=m,c=7,n=s
परिणते परिणम् pos=va,g=m,c=7,n=s,f=part
सति अस् pos=va,g=m,c=7,n=s,f=part