Original

लक्षणं चरितं चापि गवां यच्चापि मङ्गलम् ।तत्सर्वं मे सुविदितमन्यच्चापि महीपते ॥ ९ ॥

Segmented

लक्षणम् चरितम् च अपि गवाम् यत् च अपि मङ्गलम् तत् सर्वम् मे सु विदितम् अन्यत् च अपि महीपते

Analysis

Word Lemma Parse
लक्षणम् लक्षण pos=n,g=n,c=1,n=s
चरितम् चर् pos=va,g=n,c=1,n=s,f=part
pos=i
अपि अपि pos=i
गवाम् गो pos=n,g=,c=6,n=p
यत् यद् pos=n,g=n,c=1,n=s
pos=i
अपि अपि pos=i
मङ्गलम् मङ्गल pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
सु सु pos=i
विदितम् विद् pos=va,g=n,c=1,n=s,f=part
अन्यत् अन्य pos=n,g=n,c=1,n=s
pos=i
अपि अपि pos=i
महीपते महीपति pos=n,g=m,c=8,n=s