Original

अहं हि भवता गोषु सततं प्रकृतः पुरा ।तत्र मे कौशलं कर्म अवबुद्धं विशां पते ॥ ८ ॥

Segmented

अहम् हि भवता गोषु सततम् प्रकृतः पुरा तत्र मे कौशलम् कर्म अवबुद्धम् विशाम् पते

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
हि हि pos=i
भवता भवत् pos=a,g=m,c=3,n=s
गोषु गो pos=n,g=,c=7,n=p
सततम् सततम् pos=i
प्रकृतः प्रकृ pos=va,g=m,c=1,n=s,f=part
पुरा पुरा pos=i
तत्र तत्र pos=i
मे मद् pos=n,g=,c=6,n=s
कौशलम् कौशल pos=n,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
अवबुद्धम् अवबुध् pos=va,g=n,c=1,n=s,f=part
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s