Original

सहदेव उवाच ।गोसंख्याता भविष्यामि विराटस्य महीपतेः ।प्रतिषेद्धा च दोग्धा च संख्याने कुशलो गवाम् ॥ ६ ॥

Segmented

सहदेव उवाच गोसंख्याता भविष्यामि विराटस्य महीपतेः प्रतिषेद्धा च दोग्धा च संख्याने कुशलो गवाम्

Analysis

Word Lemma Parse
सहदेव सहदेव pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
गोसंख्याता गोसंख्यातृ pos=n,g=m,c=1,n=s
भविष्यामि भू pos=v,p=1,n=s,l=lrt
विराटस्य विराट pos=n,g=m,c=6,n=s
महीपतेः महीपति pos=n,g=m,c=6,n=s
प्रतिषेद्धा प्रतिषेद्धृ pos=a,g=m,c=1,n=s
pos=i
दोग्धा दोग्धृ pos=a,g=m,c=1,n=s
pos=i
संख्याने संख्यान pos=n,g=n,c=7,n=s
कुशलो कुशल pos=a,g=m,c=1,n=s
गवाम् गो pos=n,g=,c=6,n=p