Original

युधिष्ठिर उवाच ।सहदेव कथं तस्य समीपे विहरिष्यसि ।किं वा त्वं तात कुर्वाणः प्रच्छन्नो विचरिष्यसि ॥ ५ ॥

Segmented

युधिष्ठिर उवाच सहदेव कथम् तस्य समीपे विहरिष्यसि किम् वा त्वम् तात कुर्वाणः प्रच्छन्नो विचरिष्यसि

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सहदेव सहदेव pos=n,g=m,c=8,n=s
कथम् कथम् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
समीपे समीप pos=n,g=n,c=7,n=s
विहरिष्यसि विहृ pos=v,p=2,n=s,l=lrt
किम् pos=n,g=n,c=2,n=s
वा वा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
कुर्वाणः कृ pos=va,g=m,c=1,n=s,f=part
प्रच्छन्नो प्रच्छद् pos=va,g=m,c=1,n=s,f=part
विचरिष्यसि विचर् pos=v,p=2,n=s,l=lrt