Original

कुशलोऽस्म्यश्वशिक्षायां तथैवाश्वचिकित्सिते ।प्रियाश्च सततं मेऽश्वाः कुरुराज यथा तव ॥ ३ ॥

Segmented

कुशलो अस्मि अश्व-शिक्षायाम् तथा एव अश्व-चिकित्सिते प्रियाः च सततम् मे ऽश्वाः कुरुराज यथा तव

Analysis

Word Lemma Parse
कुशलो कुशल pos=a,g=m,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
अश्व अश्व pos=n,comp=y
शिक्षायाम् शिक्षा pos=n,g=f,c=7,n=s
तथा तथा pos=i
एव एव pos=i
अश्व अश्व pos=n,comp=y
चिकित्सिते चिकित्सित pos=n,g=n,c=7,n=s
प्रियाः प्रिय pos=a,g=m,c=1,n=p
pos=i
सततम् सततम् pos=i
मे मद् pos=n,g=,c=6,n=s
ऽश्वाः अश्व pos=n,g=m,c=1,n=p
कुरुराज कुरुराज pos=n,g=m,c=8,n=s
यथा यथा pos=i
तव त्वद् pos=n,g=,c=6,n=s