Original

युधिष्ठिर उवाच ।कल्याणं भाषसे कृष्णे कुले जाता यथा वदेत् ।न पापमभिजानासि साधु साध्वीव्रते स्थिता ॥ १९ ॥

Segmented

युधिष्ठिर उवाच कल्याणम् भाषसे कृष्णे कुले जाता यथा वदेत् न पापम् अभिजानासि साधु साध्वी-व्रते स्थिता

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कल्याणम् कल्याण pos=a,g=n,c=2,n=s
भाषसे भाष् pos=v,p=2,n=s,l=lat
कृष्णे कृष्णा pos=n,g=f,c=8,n=s
कुले कुल pos=n,g=n,c=7,n=s
जाता जन् pos=va,g=f,c=1,n=s,f=part
यथा यथा pos=i
वदेत् वद् pos=v,p=3,n=s,l=vidhilin
pos=i
पापम् पाप pos=n,g=n,c=2,n=s
अभिजानासि अभिज्ञा pos=v,p=2,n=s,l=lat
साधु साधु pos=a,g=n,c=2,n=s
साध्वी साध्वी pos=n,comp=y
व्रते व्रत pos=n,g=n,c=7,n=s
स्थिता स्था pos=va,g=f,c=1,n=s,f=part