Original

सुदेष्णां प्रत्युपस्थास्ये राजभार्यां यशस्विनीम् ।सा रक्षिष्यति मां प्राप्तां मा ते भूद्दुःखमीदृशम् ॥ १८ ॥

Segmented

सुदेष्णाम् प्रत्युपस्थास्ये राज-भार्याम् यशस्विनीम् सा रक्षिष्यति माम् प्राप्ताम् मा ते भूद् दुःखम् ईदृशम्

Analysis

Word Lemma Parse
सुदेष्णाम् सुदेष्णा pos=n,g=f,c=2,n=s
प्रत्युपस्थास्ये प्रत्युपस्था pos=v,p=1,n=s,l=lrt
राज राजन् pos=n,comp=y
भार्याम् भार्या pos=n,g=f,c=2,n=s
यशस्विनीम् यशस्विन् pos=a,g=f,c=2,n=s
सा तद् pos=n,g=f,c=1,n=s
रक्षिष्यति रक्ष् pos=v,p=3,n=s,l=lrt
माम् मद् pos=n,g=,c=2,n=s
प्राप्ताम् प्राप् pos=va,g=f,c=2,n=s,f=part
मा मा pos=i
ते त्वद् pos=n,g=,c=6,n=s
भूद् भू pos=v,p=3,n=s,l=lun_unaug
दुःखम् दुःख pos=n,g=n,c=1,n=s
ईदृशम् ईदृश pos=a,g=n,c=1,n=s