Original

साहं ब्रुवाणा सैरन्ध्री कुशला केशकर्मणि ।आत्मगुप्ता चरिष्यामि यन्मां त्वमनुपृच्छसि ॥ १७ ॥

Segmented

सा अहम् ब्रुवाणा सैरन्ध्री कुशला केशकर्मणि आत्म-गुप्ता चरिष्यामि यत् माम् त्वम् अनुपृच्छसि

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
ब्रुवाणा ब्रू pos=va,g=f,c=1,n=s,f=part
सैरन्ध्री सैरन्ध्री pos=n,g=f,c=1,n=s
कुशला कुशल pos=a,g=f,c=1,n=s
केशकर्मणि केशकर्मन् pos=n,g=n,c=7,n=s
आत्म आत्मन् pos=n,comp=y
गुप्ता गुप् pos=va,g=f,c=1,n=s,f=part
चरिष्यामि चर् pos=v,p=1,n=s,l=lrt
यत् यत् pos=i
माम् मद् pos=n,g=,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अनुपृच्छसि अनुप्रछ् pos=v,p=2,n=s,l=lat