Original

द्रौपद्युवाच ।सैरन्ध्र्योऽरक्षिता लोके भुजिष्याः सन्ति भारत ।नैवमन्याः स्त्रियो यान्ति इति लोकस्य निश्चयः ॥ १६ ॥

Segmented

द्रौपदी उवाच सैरन्ध्र्यो ऽरक्षिता लोके भुजिष्याः सन्ति भारत न एवम् अन्याः स्त्रियो यान्ति इति लोकस्य निश्चयः

Analysis

Word Lemma Parse
द्रौपदी द्रौपदी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सैरन्ध्र्यो सैरन्ध्री pos=n,g=f,c=1,n=p
ऽरक्षिता अरक्षित pos=a,g=f,c=1,n=p
लोके लोक pos=n,g=m,c=7,n=s
भुजिष्याः भुजिष्या pos=n,g=f,c=1,n=p
सन्ति अस् pos=v,p=3,n=p,l=lat
भारत भारत pos=n,g=m,c=8,n=s
pos=i
एवम् एवम् pos=i
अन्याः अन्य pos=n,g=f,c=1,n=p
स्त्रियो स्त्री pos=n,g=f,c=1,n=p
यान्ति या pos=v,p=3,n=p,l=lat
इति इति pos=i
लोकस्य लोक pos=n,g=m,c=6,n=s
निश्चयः निश्चय pos=n,g=m,c=1,n=s