Original

माल्यगन्धानलंकारान्वस्त्राणि विविधानि च ।एतान्येवाभिजानाति यतो जाता हि भामिनी ॥ १५ ॥

Segmented

माल्य-गन्धान् अलंकारान् वस्त्राणि विविधानि च एतानि एव अभिजानाति यतो जाता हि भामिनी

Analysis

Word Lemma Parse
माल्य माल्य pos=n,comp=y
गन्धान् गन्ध pos=n,g=m,c=2,n=p
अलंकारान् अलंकार pos=n,g=m,c=2,n=p
वस्त्राणि वस्त्र pos=n,g=n,c=2,n=p
विविधानि विविध pos=a,g=n,c=2,n=p
pos=i
एतानि एतद् pos=n,g=n,c=2,n=p
एव एव pos=i
अभिजानाति अभिज्ञा pos=v,p=3,n=s,l=lat
यतो यतस् pos=i
जाता जन् pos=va,g=f,c=1,n=s,f=part
हि हि pos=i
भामिनी भामिनी pos=n,g=f,c=1,n=s