Original

केन स्म कर्मणा कृष्णा द्रौपदी विचरिष्यति ।न हि किंचिद्विजानाति कर्म कर्तुं यथा स्त्रियः ॥ १३ ॥

Segmented

केन स्म कर्मणा कृष्णा द्रौपदी विचरिष्यति न हि किंचिद् विजानाति कर्म कर्तुम् यथा स्त्रियः

Analysis

Word Lemma Parse
केन pos=n,g=n,c=3,n=s
स्म स्म pos=i
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
कृष्णा कृष्णा pos=n,g=f,c=1,n=s
द्रौपदी द्रौपदी pos=n,g=f,c=1,n=s
विचरिष्यति विचर् pos=v,p=3,n=s,l=lrt
pos=i
हि हि pos=i
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
विजानाति विज्ञा pos=v,p=3,n=s,l=lat
कर्म कर्मन् pos=n,g=n,c=2,n=s
कर्तुम् कृ pos=vi
यथा यथा pos=i
स्त्रियः स्त्री pos=n,g=f,c=1,n=p