Original

युधिष्ठिर उवाच ।इयं तु नः प्रिया भार्या प्राणेभ्योऽपि गरीयसी ।मातेव परिपाल्या च पूज्या ज्येष्ठेव च स्वसा ॥ १२ ॥

Segmented

युधिष्ठिर उवाच इयम् तु नः प्रिया भार्या प्राणेभ्यो ऽपि गरीयसी माता इव परिपाल्या च पूज्या ज्येष्ठा इव च स्वसा

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इयम् इदम् pos=n,g=f,c=1,n=s
तु तु pos=i
नः मद् pos=n,g=,c=6,n=p
प्रिया प्रिय pos=a,g=f,c=1,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
प्राणेभ्यो प्राण pos=n,g=m,c=5,n=p
ऽपि अपि pos=i
गरीयसी गरीयस् pos=a,g=f,c=1,n=s
माता मातृ pos=n,g=f,c=1,n=s
इव इव pos=i
परिपाल्या परिपालय् pos=va,g=f,c=1,n=s,f=krtya
pos=i
पूज्या पूजय् pos=va,g=f,c=1,n=s,f=krtya
ज्येष्ठा ज्येष्ठ pos=a,g=f,c=1,n=s
इव इव pos=i
pos=i
स्वसा स्वसृ pos=n,g=f,c=1,n=s