Original

सोऽहमेवं चरिष्यामि प्रीतिरत्र हि मे सदा ।न च मां वेत्स्यति परस्तत्ते रोचतु पार्थिव ॥ ११ ॥

Segmented

सो ऽहम् एवम् चरिष्यामि प्रीतिः अत्र हि मे सदा न च माम् वेत्स्यति परः तत् ते रोचतु पार्थिव

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
एवम् एवम् pos=i
चरिष्यामि चर् pos=v,p=1,n=s,l=lrt
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
अत्र अत्र pos=i
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
सदा सदा pos=i
pos=i
pos=i
माम् मद् pos=n,g=,c=2,n=s
वेत्स्यति विद् pos=v,p=3,n=s,l=lrt
परः पर pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
रोचतु रुच् pos=v,p=3,n=s,l=lot
पार्थिव पार्थिव pos=n,g=m,c=8,n=s