Original

युधिष्ठिर उवाच ।किं त्वं नकुल कुर्वाणस्तत्र तात चरिष्यसि ।सुकुमारश्च शूरश्च दर्शनीयः सुखोचितः ॥ १ ॥

Segmented

युधिष्ठिर उवाच किम् त्वम् नकुल कुर्वन् तत्र तात चरिष्यसि सुकुमारः च शूरः च दर्शनीयः सुख-उचितः

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
किम् pos=n,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
नकुल नकुल pos=n,g=m,c=8,n=s
कुर्वन् कृ pos=va,g=m,c=1,n=s,f=part
तत्र तत्र pos=i
तात तात pos=n,g=m,c=8,n=s
चरिष्यसि चर् pos=v,p=2,n=s,l=lrt
सुकुमारः सुकुमार pos=a,g=m,c=1,n=s
pos=i
शूरः शूर pos=n,g=m,c=1,n=s
pos=i
दर्शनीयः दर्शनीय pos=a,g=m,c=1,n=s
सुख सुख pos=n,comp=y
उचितः उचित pos=a,g=m,c=1,n=s