Original

आददामोऽस्य रत्नानि विविधानि वसूनि च ।ग्रामान्राष्ट्राणि वा तस्य हरिष्यामो विभागशः ॥ ९ ॥

Segmented

आददामो ऽस्य रत्नानि विविधानि वसूनि च ग्रामान् राष्ट्राणि वा तस्य हरिष्यामो विभागशः

Analysis

Word Lemma Parse
आददामो आदा pos=v,p=1,n=p,l=lat
ऽस्य इदम् pos=n,g=m,c=6,n=s
रत्नानि रत्न pos=n,g=n,c=2,n=p
विविधानि विविध pos=a,g=n,c=2,n=p
वसूनि वसु pos=n,g=n,c=2,n=p
pos=i
ग्रामान् ग्राम pos=n,g=m,c=2,n=p
राष्ट्राणि राष्ट्र pos=n,g=n,c=2,n=p
वा वा pos=i
तस्य तद् pos=n,g=m,c=6,n=s
हरिष्यामो हृ pos=v,p=1,n=p,l=lrt
विभागशः विभागशः pos=i