Original

एतत्प्राप्तमहं मन्ये कार्यमात्ययिकं हितम् ।राष्ट्रं तस्याभियात्वाशु बहुधान्यसमाकुलम् ॥ ८ ॥

Segmented

एतत् प्राप्तम् अहम् मन्ये कार्यम् आत्ययिकम् हितम् राष्ट्रम् तस्य अभियातु आशु बहु-धान्य-समाकुलम्

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
प्राप्तम् प्राप् pos=va,g=n,c=2,n=s,f=part
अहम् मद् pos=n,g=,c=1,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
कार्यम् कार्य pos=n,g=n,c=2,n=s
आत्ययिकम् आत्ययिक pos=a,g=n,c=2,n=s
हितम् हित pos=a,g=n,c=2,n=s
राष्ट्रम् राष्ट्र pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
अभियातु अभिया pos=v,p=3,n=s,l=lot
आशु आशु pos=i
बहु बहु pos=a,comp=y
धान्य धान्य pos=n,comp=y
समाकुलम् समाकुल pos=a,g=n,c=2,n=s