Original

तत्र यात्रा मम मता यदि ते रोचतेऽनघ ।कौरवाणां च सर्वेषां कर्णस्य च महात्मनः ॥ ७ ॥

Segmented

तत्र यात्रा मम मता यदि ते रोचते ऽनघ कौरवाणाम् च सर्वेषाम् कर्णस्य च महात्मनः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
यात्रा यात्रा pos=n,g=f,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
मता मन् pos=va,g=f,c=1,n=s,f=part
यदि यदि pos=i
ते त्वद् pos=n,g=,c=4,n=s
रोचते रुच् pos=v,p=3,n=s,l=lat
ऽनघ अनघ pos=a,g=m,c=8,n=s
कौरवाणाम् कौरव pos=n,g=m,c=6,n=p
pos=i
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
pos=i
महात्मनः महात्मन् pos=a,g=m,c=6,n=s