Original

तस्मिंश्च निहते राजन्हीनदर्पो निराश्रयः ।भविष्यति निरुत्साहो विराट इति मे मतिः ॥ ६ ॥

Segmented

तस्मिन् च निहते राजन् हीन-दर्पः निराश्रयः भविष्यति निरुत्साहो विराट इति मे मतिः

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
pos=i
निहते निहन् pos=va,g=m,c=7,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
हीन हा pos=va,comp=y,f=part
दर्पः दर्प pos=n,g=m,c=1,n=s
निराश्रयः निराश्रय pos=a,g=m,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
निरुत्साहो निरुत्साह pos=a,g=m,c=1,n=s
विराट विराट pos=n,g=m,c=1,n=s
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s