Original

क्रूरोऽमर्षी स दुष्टात्मा भुवि प्रख्यातविक्रमः ।निहतस्तत्र गन्धर्वैः पापकर्मा नृशंसवान् ॥ ५ ॥

Segmented

क्रूरो ऽमर्षी स दुष्ट-आत्मा भुवि प्रख्यात-विक्रमः निहतवान् तत्र गन्धर्वैः पाप-कर्मा नृशंसवान्

Analysis

Word Lemma Parse
क्रूरो क्रूर pos=a,g=m,c=1,n=s
ऽमर्षी अमर्षिन् pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
दुष्ट दुष्ट pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
भुवि भू pos=n,g=f,c=7,n=s
प्रख्यात प्रख्या pos=va,comp=y,f=part
विक्रमः विक्रम pos=n,g=m,c=1,n=s
निहतवान् निहन् pos=va,g=m,c=1,n=s,f=part
तत्र तत्र pos=i
गन्धर्वैः गन्धर्व pos=n,g=m,c=3,n=p
पाप पाप pos=a,comp=y
कर्मा कर्मन् pos=n,g=m,c=1,n=s
नृशंसवान् नृशंसवत् pos=a,g=m,c=1,n=s