Original

अपरं दिवसं सर्वे राजन्संभूय कौरवाः ।अष्टम्यां तान्यगृह्णन्त गोकुलानि सहस्रशः ॥ २८ ॥

Segmented

अपरम् दिवसम् सर्वे राजन् सम्भूय कौरवाः अष्टम्याम् तानि अगृह्णन्त गो कुलानि सहस्रशः

Analysis

Word Lemma Parse
अपरम् अपर pos=n,g=m,c=2,n=s
दिवसम् दिवस pos=n,g=m,c=2,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
सम्भूय सम्भू pos=vi
कौरवाः कौरव pos=n,g=m,c=1,n=p
अष्टम्याम् अष्टमी pos=n,g=f,c=7,n=s
तानि तद् pos=n,g=n,c=2,n=p
अगृह्णन्त ग्रह् pos=v,p=3,n=p,l=lan
गो गो pos=i
कुलानि कुल pos=n,g=n,c=2,n=p
सहस्रशः सहस्रशस् pos=i