Original

ते यात्वा सहसा तत्र विराटनगरं प्रति ।क्षिप्रं गोपान्समासाद्य गृह्णन्तु विपुलं धनम् ॥ २५ ॥

Segmented

ते यात्वा सहसा तत्र विराट-नगरम् प्रति क्षिप्रम् गोपान् समासाद्य गृह्णन्तु विपुलम् धनम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
यात्वा या pos=vi
सहसा सहसा pos=i
तत्र तत्र pos=i
विराट विराट pos=n,comp=y
नगरम् नगर pos=n,g=n,c=2,n=s
प्रति प्रति pos=i
क्षिप्रम् क्षिप्रम् pos=i
गोपान् गोप pos=n,g=m,c=2,n=p
समासाद्य समासादय् pos=vi
गृह्णन्तु ग्रह् pos=v,p=3,n=p,l=lot
विपुलम् विपुल pos=a,g=n,c=2,n=s
धनम् धन pos=n,g=n,c=2,n=s