Original

जघन्यतो वयं तत्र यास्यामो दिवसान्तरम् ।विषयं मत्स्यराजस्य सुसमृद्धं सुसंहताः ॥ २४ ॥

Segmented

जघन्यतो वयम् तत्र यास्यामो दिवस-अन्तरम् विषयम् मत्स्य-राजस्य सु समृद्धम् सु संहताः

Analysis

Word Lemma Parse
जघन्यतो जघन्यतस् pos=i
वयम् मद् pos=n,g=,c=1,n=p
तत्र तत्र pos=i
यास्यामो या pos=v,p=1,n=p,l=lrt
दिवस दिवस pos=n,comp=y
अन्तरम् अन्तर pos=a,g=m,c=2,n=s
विषयम् विषय pos=n,g=n,c=1,n=s
मत्स्य मत्स्य pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
सु सु pos=i
समृद्धम् समृध् pos=va,g=n,c=1,n=s,f=part
सु सु pos=i
संहताः संहन् pos=va,g=m,c=1,n=p,f=part