Original

त्रिगर्तैः सहितो राजा समग्रबलवाहनः ।प्रागेव हि सुसंवीतो मत्स्यस्य विषयं प्रति ॥ २३ ॥

Segmented

त्रिगर्तैः सहितो राजा समग्र-बल-वाहनः प्राग् एव हि सु संवीतः मत्स्यस्य विषयम् प्रति

Analysis

Word Lemma Parse
त्रिगर्तैः त्रिगर्त pos=n,g=m,c=3,n=p
सहितो सहित pos=a,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
समग्र समग्र pos=a,comp=y
बल बल pos=n,comp=y
वाहनः वाहन pos=n,g=m,c=1,n=s
प्राग् प्राक् pos=i
एव एव pos=i
हि हि pos=i
सु सु pos=i
संवीतः संव्ये pos=va,g=m,c=1,n=s,f=part
मत्स्यस्य मत्स्य pos=n,g=m,c=6,n=s
विषयम् विषय pos=n,g=m,c=2,n=s
प्रति प्रति pos=i