Original

यथोद्देशं च गच्छामः सहिताः सर्वकौरवैः ।सुशर्मा तु यथोद्दिष्टं देशं यातु महारथः ॥ २२ ॥

Segmented

यथोद्देशम् च गच्छामः सहिताः सर्व-कौरवैः सुशर्मा तु यथोद्दिष्टम् देशम् यातु महा-रथः

Analysis

Word Lemma Parse
यथोद्देशम् यथोद्देशम् pos=i
pos=i
गच्छामः गम् pos=v,p=1,n=p,l=lat
सहिताः सहित pos=a,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
कौरवैः कौरव pos=n,g=m,c=3,n=p
सुशर्मा सुशर्मन् pos=n,g=m,c=1,n=s
तु तु pos=i
यथोद्दिष्टम् यथोद्दिष्ट pos=a,g=n,c=2,n=s
देशम् देश pos=n,g=m,c=2,n=s
यातु या pos=v,p=3,n=s,l=lot
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s