Original

ततो दुर्योधनो राजा वाक्यमादाय तस्य तत् ।वैकर्तनस्य कर्णस्य क्षिप्रमाज्ञापयत्स्वयम् ॥ २० ॥

Segmented

ततो दुर्योधनो राजा वाक्यम् आदाय तस्य तत् वैकर्तनस्य कर्णस्य क्षिप्रम् आज्ञापयत् स्वयम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
तस्य तद् pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
वैकर्तनस्य वैकर्तन pos=n,g=m,c=6,n=s
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
क्षिप्रम् क्षिप्रम् pos=i
आज्ञापयत् आज्ञापय् pos=v,p=3,n=s,l=lan
स्वयम् स्वयम् pos=i