Original

असकृन्निकृतः पूर्वं मत्स्यैः साल्वेयकैः सह ।सूतेन चैव मत्स्यस्य कीचकेन पुनः पुनः ॥ २ ॥

Segmented

असकृत् निकृतः पूर्वम् मत्स्यैः साल्वेयकैः सह सूतेन च एव मत्स्यस्य कीचकेन पुनः पुनः

Analysis

Word Lemma Parse
असकृत् असकृत् pos=i
निकृतः निकृ pos=va,g=m,c=1,n=s,f=part
पूर्वम् पूर्वम् pos=i
मत्स्यैः मत्स्य pos=n,g=m,c=3,n=p
साल्वेयकैः साल्वेयक pos=n,g=m,c=3,n=p
सह सह pos=i
सूतेन सूत pos=n,g=m,c=3,n=s
pos=i
एव एव pos=i
मत्स्यस्य मत्स्य pos=n,g=m,c=6,n=s
कीचकेन कीचक pos=n,g=m,c=3,n=s
पुनः पुनर् pos=i
पुनः पुनर् pos=i