Original

यामो राजन्ननुद्विग्ना विराटविषयं वयम् ।आदास्यामो हि गास्तस्य विविधानि वसूनि च ॥ १९ ॥

Segmented

यामो राजन्न् अनुद्विग्ना विराट-विषयम् वयम् आदास्यामो हि गाः तस्य विविधानि वसूनि च

Analysis

Word Lemma Parse
यामो या pos=v,p=1,n=p,l=lat
राजन्न् राजन् pos=n,g=m,c=8,n=s
अनुद्विग्ना अनुद्विग्न pos=a,g=m,c=1,n=p
विराट विराट pos=n,comp=y
विषयम् विषय pos=n,g=m,c=2,n=s
वयम् मद् pos=n,g=,c=1,n=p
आदास्यामो आदा pos=v,p=1,n=p,l=lrt
हि हि pos=i
गाः गो pos=n,g=,c=2,n=p
तस्य तद् pos=n,g=m,c=6,n=s
विविधानि विविध pos=a,g=n,c=2,n=p
वसूनि वसु pos=n,g=n,c=2,n=p
pos=i