Original

किं च नः पाण्डवैः कार्यं हीनार्थबलपौरुषैः ।अत्यर्थं वा प्रनष्टास्ते प्राप्ता वापि यमक्षयम् ॥ १८ ॥

Segmented

किम् च नः पाण्डवैः कार्यम् हीन-अर्थ-बल-पौरुषैः अत्यर्थम् वा प्रनष्टाः ते प्राप्ता वा अपि यम-क्षयम्

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
pos=i
नः मद् pos=n,g=,c=6,n=p
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
हीन हा pos=va,comp=y,f=part
अर्थ अर्थ pos=n,comp=y
बल बल pos=n,comp=y
पौरुषैः पौरुष pos=n,g=m,c=3,n=p
अत्यर्थम् अत्यर्थम् pos=i
वा वा pos=i
प्रनष्टाः प्रणश् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
प्राप्ता प्राप् pos=va,g=m,c=1,n=p,f=part
वा वा pos=i
अपि अपि pos=i
यम यम pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s