Original

प्रज्ञावान्कुरुवृद्धोऽयं सर्वेषां नः पितामहः ।आचार्यश्च तथा द्रोणः कृपः शारद्वतस्तथा ॥ १६ ॥

Segmented

प्रज्ञावान् कुरुवृद्धो ऽयम् सर्वेषाम् नः पितामहः आचार्यः च तथा द्रोणः कृपः शारद्वतः तथा

Analysis

Word Lemma Parse
प्रज्ञावान् प्रज्ञावत् pos=a,g=m,c=1,n=s
कुरुवृद्धो कुरुवृद्ध pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
नः मद् pos=n,g=,c=6,n=p
पितामहः पितामह pos=n,g=m,c=1,n=s
आचार्यः आचार्य pos=n,g=m,c=1,n=s
pos=i
तथा तथा pos=i
द्रोणः द्रोण pos=n,g=m,c=1,n=s
कृपः कृप pos=n,g=m,c=1,n=s
शारद्वतः शारद्वत pos=n,g=m,c=1,n=s
तथा तथा pos=i