Original

तच्छ्रुत्वा वचनं तस्य कर्णो राजानमब्रवीत् ।सूक्तं सुशर्मणा वाक्यं प्राप्तकालं हितं च नः ॥ १४ ॥

Segmented

तत् श्रुत्वा वचनम् तस्य कर्णो राजानम् अब्रवीत् सु उक्तम् सुशर्मणा वाक्यम् प्राप्त-कालम् हितम् च नः

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
वचनम् वचन pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
कर्णो कर्ण pos=n,g=m,c=1,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
सु सु pos=i
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
सुशर्मणा सुशर्मन् pos=n,g=m,c=3,n=s
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
प्राप्त प्राप् pos=va,comp=y,f=part
कालम् काल pos=n,g=n,c=1,n=s
हितम् हित pos=a,g=n,c=1,n=s
pos=i
नः मद् pos=n,g=,c=6,n=p