Original

तं वशे न्यायतः कृत्वा सुखं वत्स्यामहे वयम् ।भवतो बलवृद्धिश्च भविष्यति न संशयः ॥ १३ ॥

Segmented

तम् वशे न्यायतः कृत्वा सुखम् वत्स्यामहे वयम् भवतो बल-वृद्धिः च भविष्यति न संशयः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
वशे वश pos=n,g=m,c=7,n=s
न्यायतः न्यायतस् pos=i
कृत्वा कृ pos=vi
सुखम् सुखम् pos=i
वत्स्यामहे वस् pos=v,p=1,n=p,l=lrt
वयम् मद् pos=n,g=,c=1,n=p
भवतो भवत् pos=a,g=m,c=6,n=s
बल बल pos=n,comp=y
वृद्धिः वृद्धि pos=n,g=f,c=1,n=s
pos=i
भविष्यति भू pos=v,p=3,n=s,l=lrt
pos=i
संशयः संशय pos=n,g=m,c=1,n=s