Original

संधिं वा तेन कृत्वा तु निबध्नीमोऽस्य पौरुषम् ।हत्वा चास्य चमूं कृत्स्नां वशमन्वानयामहे ॥ १२ ॥

Segmented

संधिम् वा तेन कृत्वा तु निबध्नीमो ऽस्य पौरुषम् हत्वा च अस्य चमूम् कृत्स्नाम् वशम् अन्वानयामहे

Analysis

Word Lemma Parse
संधिम् संधि pos=n,g=m,c=2,n=s
वा वा pos=i
तेन तद् pos=n,g=m,c=3,n=s
कृत्वा कृ pos=vi
तु तु pos=i
निबध्नीमो निबन्ध् pos=v,p=1,n=p,l=lat
ऽस्य इदम् pos=n,g=m,c=6,n=s
पौरुषम् पौरुष pos=n,g=n,c=2,n=s
हत्वा हन् pos=vi
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
चमूम् चमू pos=n,g=f,c=2,n=s
कृत्स्नाम् कृत्स्न pos=a,g=f,c=2,n=s
वशम् वश pos=n,g=m,c=2,n=s
अन्वानयामहे अन्वानी pos=v,p=1,n=p,l=lat