Original

कौरवैः सह संगम्य त्रिगर्तैश्च विशां पते ।गास्तस्यापहरामाशु सह सर्वैः सुसंहताः ॥ ११ ॥

Segmented

कौरवैः सह संगम्य त्रिगर्तैः च विशाम् पते गाः तस्य अपहराम आशु सह सर्वैः सु संहताः

Analysis

Word Lemma Parse
कौरवैः कौरव pos=n,g=m,c=3,n=p
सह सह pos=i
संगम्य संगम् pos=vi
त्रिगर्तैः त्रिगर्त pos=n,g=m,c=3,n=p
pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
गाः गो pos=n,g=,c=2,n=p
तस्य तद् pos=n,g=m,c=6,n=s
अपहराम अपहृ pos=v,p=1,n=p,l=lot
आशु आशु pos=i
सह सह pos=i
सर्वैः सर्व pos=n,g=m,c=3,n=p
सु सु pos=i
संहताः संहन् pos=va,g=m,c=1,n=p,f=part