Original

अथ वा गोसहस्राणि बहूनि च शुभानि च ।विविधानि हरिष्यामः प्रतिपीड्य पुरं बलात् ॥ १० ॥

Segmented

अथवा गो सहस्राणि बहूनि च शुभानि च विविधानि हरिष्यामः प्रतिपीड्य पुरम् बलात्

Analysis

Word Lemma Parse
अथवा अथवा pos=i
गो गो pos=i
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
बहूनि बहु pos=a,g=n,c=2,n=p
pos=i
शुभानि शुभ pos=a,g=n,c=2,n=p
pos=i
विविधानि विविध pos=a,g=n,c=2,n=p
हरिष्यामः हृ pos=v,p=1,n=p,l=lrt
प्रतिपीड्य प्रतिपीडय् pos=vi
पुरम् पुर pos=n,g=n,c=2,n=s
बलात् बल pos=n,g=n,c=5,n=s