Original

वैशंपायन उवाच ।अथ राजा त्रिगर्तानां सुशर्मा रथयूथपः ।प्राप्तकालमिदं वाक्यमुवाच त्वरितो भृशम् ॥ १ ॥

Segmented

वैशंपायन उवाच अथ राजा त्रिगर्तानाम् सुशर्मा रथ-यूथपः प्राप्त-कालम् इदम् वाक्यम् उवाच त्वरितो भृशम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
राजा राजन् pos=n,g=m,c=1,n=s
त्रिगर्तानाम् त्रिगर्त pos=n,g=m,c=6,n=p
सुशर्मा सुशर्मन् pos=n,g=m,c=1,n=s
रथ रथ pos=n,comp=y
यूथपः यूथप pos=n,g=m,c=1,n=s
प्राप्त प्राप् pos=va,comp=y,f=part
कालम् काल pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
त्वरितो त्वर् pos=va,g=m,c=1,n=s,f=part
भृशम् भृशम् pos=i