Original

तात मन्यामि तत्सर्वं बुध्यस्व बलमात्मनः ।नियतं सर्वमित्रेषु बलवत्स्वबलेषु च ॥ ९ ॥

Segmented

तात मन्यामि तत् सर्वम् बुध्यस्व बलम् आत्मनः नियतम् सर्व-मित्रेषु बलवत् अबलेषु च

Analysis

Word Lemma Parse
तात तात pos=n,g=m,c=8,n=s
मन्यामि मन् pos=v,p=1,n=s,l=lat
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
बुध्यस्व बुध् pos=v,p=2,n=s,l=lot
बलम् बल pos=n,g=n,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
नियतम् नियतम् pos=i
सर्व सर्व pos=n,comp=y
मित्रेषु मित्र pos=n,g=m,c=7,n=p
बलवत् बलवत् pos=a,g=m,c=7,n=p
अबलेषु अबल pos=a,g=m,c=7,n=p
pos=i