Original

तस्माद्बलं च कोशं च नीतिश्चापि विधीयताम् ।यथा कालोदये प्राप्ते सम्यक्तैः संदधामहे ॥ ८ ॥

Segmented

तस्माद् बलम् च कोशम् च नीतिः च अपि विधीयताम् यथा काल-उदये प्राप्ते सम्यक् तैः संदधामहे

Analysis

Word Lemma Parse
तस्माद् तस्मात् pos=i
बलम् बल pos=n,g=n,c=1,n=s
pos=i
कोशम् कोश pos=n,g=n,c=1,n=s
pos=i
नीतिः नीति pos=n,g=f,c=1,n=s
pos=i
अपि अपि pos=i
विधीयताम् विधा pos=v,p=3,n=s,l=lot
यथा यथा pos=i
काल काल pos=n,comp=y
उदये उदय pos=n,g=m,c=7,n=s
प्राप्ते प्राप् pos=va,g=m,c=7,n=s,f=part
सम्यक् सम्यक् pos=i
तैः तद् pos=n,g=m,c=3,n=p
संदधामहे संधा pos=v,p=1,n=p,l=lat