Original

स्वराष्ट्रपरराष्ट्रेषु ज्ञातव्यं बलमात्मनः ।उदये पाण्डवानां च प्राप्ते काले न संशयः ॥ ६ ॥

Segmented

स्व-राष्ट्र-पर-राष्ट्रेषु ज्ञातव्यम् बलम् आत्मनः उदये पाण्डवानाम् च प्राप्ते काले न संशयः

Analysis

Word Lemma Parse
स्व स्व pos=a,comp=y
राष्ट्र राष्ट्र pos=n,comp=y
पर पर pos=n,comp=y
राष्ट्रेषु राष्ट्र pos=n,g=n,c=7,n=p
ज्ञातव्यम् ज्ञा pos=va,g=n,c=1,n=s,f=krtya
बलम् बल pos=n,g=n,c=1,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
उदये उदय pos=n,g=m,c=7,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
pos=i
प्राप्ते प्राप् pos=va,g=m,c=7,n=s,f=part
काले काल pos=n,g=m,c=7,n=s
pos=i
संशयः संशय pos=n,g=m,c=1,n=s