Original

तस्मात्सत्रं प्रविष्टेषु पाण्डवेषु महात्मसु ।गूढभावेषु छन्नेषु काले चोदयमागते ॥ ५ ॥

Segmented

तस्मात् सत्रम् प्रविष्टेषु पाण्डवेषु महात्मसु गूढ-भावेषु छन्नेषु काले च उदयम् आगते

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
सत्रम् सत्त्र pos=n,g=n,c=2,n=s
प्रविष्टेषु प्रविश् pos=va,g=m,c=7,n=p,f=part
पाण्डवेषु पाण्डव pos=n,g=m,c=7,n=p
महात्मसु महात्मन् pos=a,g=m,c=7,n=p
गूढ गुह् pos=va,comp=y,f=part
भावेषु भाव pos=n,g=m,c=7,n=p
छन्नेषु छद् pos=va,g=m,c=7,n=p,f=part
काले काल pos=n,g=m,c=7,n=s
pos=i
उदयम् उदय pos=n,g=m,c=2,n=s
आगते आगम् pos=va,g=m,c=7,n=s,f=part