Original

नावज्ञेयो रिपुस्तात प्राकृतोऽपि बुभूषता ।किं पुनः पाण्डवास्तात सर्वास्त्रकुशला रणे ॥ ४ ॥

Segmented

न अवज्ञा रिपुः तात प्राकृतो ऽपि बुभूषता किम् पुनः पाण्डवाः तात सर्व-अस्त्र-कुशलाः रणे

Analysis

Word Lemma Parse
pos=i
अवज्ञा अवज्ञा pos=va,g=m,c=1,n=s,f=krtya
रिपुः रिपु pos=n,g=m,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
प्राकृतो प्राकृत pos=a,g=m,c=1,n=s
ऽपि अपि pos=i
बुभूषता बुभूष् pos=va,g=m,c=3,n=s,f=part
किम् pos=n,g=n,c=1,n=s
पुनः पुनर् pos=i
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
तात तात pos=n,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
अस्त्र अस्त्र pos=n,comp=y
कुशलाः कुशल pos=a,g=m,c=1,n=p
रणे रण pos=n,g=m,c=7,n=s