Original

तेषां चैव गतिस्तीर्थैर्वासश्चैषां प्रचिन्त्यताम् ।नीतिर्विधीयतां चापि सांप्रतं या हिता भवेत् ॥ ३ ॥

Segmented

तेषाम् च एव गतिः तीर्थैः वासः च एषाम् प्रचिन्त्यताम् नीतिः विधीयताम् च अपि सांप्रतम् या हिता भवेत्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
pos=i
एव एव pos=i
गतिः गति pos=n,g=f,c=1,n=s
तीर्थैः तीर्थ pos=n,g=n,c=3,n=p
वासः वास pos=n,g=m,c=1,n=s
pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
प्रचिन्त्यताम् प्रचिन्तय् pos=v,p=3,n=s,l=lot
नीतिः नीति pos=n,g=f,c=1,n=s
विधीयताम् विधा pos=v,p=3,n=s,l=lot
pos=i
अपि अपि pos=i
सांप्रतम् सांप्रतम् pos=i
या यद् pos=n,g=f,c=1,n=s
हिता हित pos=a,g=f,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin