Original

धर्मार्थसहितं श्लक्ष्णं तत्त्वतश्च सहेतुमत् ।तत्रानुरूपं भीष्मेण ममाप्यत्र गिरं शृणु ॥ २ ॥

Segmented

धर्म-अर्थ-सहितम् श्लक्ष्णम् तत्त्वतः च स हेतुमत् तत्र अनुरूपम् भीष्मेण मे अपि अत्र गिरम् शृणु

Analysis

Word Lemma Parse
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
सहितम् सहित pos=a,g=n,c=1,n=s
श्लक्ष्णम् श्लक्ष्ण pos=a,g=n,c=1,n=s
तत्त्वतः तत्त्व pos=n,g=n,c=5,n=s
pos=i
pos=i
हेतुमत् हेतुमत् pos=a,g=n,c=1,n=s
तत्र तत्र pos=i
अनुरूपम् अनुरूप pos=a,g=n,c=2,n=s
भीष्मेण भीष्म pos=n,g=m,c=3,n=s
मे मद् pos=n,g=,c=6,n=s
अपि अपि pos=i
अत्र अत्र pos=i
गिरम् गिर् pos=n,g=f,c=2,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot