Original

एवं सर्वं विनिश्चित्य व्यवसायं स्वधर्मतः ।यथाकालं मनुष्येन्द्र चिरं सुखमवाप्स्यसि ॥ १४ ॥

Segmented

एवम् सर्वम् विनिश्चित्य व्यवसायम् स्वधर्मतः यथाकालम् मनुष्य-इन्द्र चिरम् सुखम् अवाप्स्यसि

Analysis

Word Lemma Parse
एवम् एवम् pos=i
सर्वम् सर्व pos=n,g=m,c=2,n=s
विनिश्चित्य विनिश्चि pos=vi
व्यवसायम् व्यवसाय pos=n,g=m,c=2,n=s
स्वधर्मतः स्वधर्म pos=n,g=m,c=5,n=s
यथाकालम् यथाकालम् pos=i
मनुष्य मनुष्य pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
चिरम् चिर pos=a,g=n,c=2,n=s
सुखम् सुख pos=n,g=n,c=2,n=s
अवाप्स्यसि अवाप् pos=v,p=2,n=s,l=lrt