Original

सान्त्वयित्वा च मित्राणि बलं चाभाष्यतां सुखम् ।सकोशबलसंवृद्धः सम्यक्सिद्धिमवाप्स्यसि ॥ १२ ॥

Segmented

सान्त्वयित्वा च मित्राणि बलम् च आभाष्यताम् सुखम् स कोश-बल-संवृद्धः सम्यक् सिद्धिम् अवाप्स्यसि

Analysis

Word Lemma Parse
सान्त्वयित्वा सान्त्वय् pos=vi
pos=i
मित्राणि मित्र pos=n,g=n,c=2,n=p
बलम् बल pos=n,g=n,c=1,n=s
pos=i
आभाष्यताम् आभाष् pos=v,p=3,n=s,l=lot
सुखम् सुखम् pos=i
pos=i
कोश कोश pos=n,comp=y
बल बल pos=n,comp=y
संवृद्धः संवृध् pos=va,g=m,c=1,n=s,f=part
सम्यक् सम्यक् pos=i
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
अवाप्स्यसि अवाप् pos=v,p=2,n=s,l=lrt